God Photos: Sri Mahalaxmi Ashtakm

Pages

Tuesday, December 3, 2013

Sri Mahalaxmi Ashtakm


Mahalakshmi Ashtakam





Namastestu Mahaa-Maaye Shrii-Piitthe Sura-Puujite |

Shangkha-Cakra-Gadaa-Haste Mahaalakssmi Namostute ||1||

Namaste Garudda-Aaruuddhe Kola-Aasura-Bhayamkari |

Sarva-Paapa-Hare Devi Mahaalakssmi Namostute ||2||

Sarvajnye Sarva-Varade Sarva-Dusstta-Bhayamkari |

Sarva-Duhkha-Hare Devi Mahaalakssmi Namostute ||3||

Siddhi-Buddhi-Prade Devi Bhukti-Mukti-Pradaayini |

Mantra-Muurte Sadaa Devi Mahaalakssmi Namostute ||4||

Aady-Anta-Rahite Devi Aadya-Shakti-Maheshvari |

Yogaje Yoga-Sambhuute Mahaalakssmi Namostute ||5||

Sthuula-Suukssma-Mahaaroudre Mahaa-Shakti-Mahodare |

Mahaa-Paapa-Hare Devi Mahaalakssmi Namostute ||6||

Padma-Aasana-Sthite Devi Para-Brahma-Svaruupinni |

Parameshi Jagan-Maatar-Mahaalakssmi Namostute ||7||

Shveta-Ambara-Dhare Devi Naana-Alangkaara-Bhuussite |

Jagatsthite Jagan-Maatar-Mahaalakssmi Namostute ||8||

Mahaalakssmy-Assttakam Stotram Yah Patthed-Bhaktimaan-Narah |

Sarva-Siddhim-Avaapnoti Raajyam Praapnoti Sarvadaa ||9||

Eka-Kaale Patthen-Nityam Mahaa-Paapa-Vinaashanam |

Dvi-Kaalam Yah Patthen-Nityam Dhana-Dhaanya-Samanvitah ||10||

Tri-Kaalam Yah Patthen-Nityam Mahaa-Shatru-Vinaashanam |

Mahaalakssmirbhavennityam Prasannaa Varadaa Shubhaa ||11||

2 comments:

  1. very powerful mantra. Thanks for providing it, but when should we chant mahalakshmi stotram , during Diwali or Dussehra?

    ReplyDelete